A 840-52 Trailokyamohanakavaca
Manuscript culture infobox
Filmed in: A 840/52
Title: Trailokyamohanakavaca
Dimensions: 26.5 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/32
Remarks:
Reel No. A 840/52
Inventory No. 78004
Title Trailokyamohanakavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 12.0 cm
Binding Hole(s)
Folios 2
Lines per Folio 15–16
Foliation figures in the lower right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/32
Manuscript Features
There are two exposures of 2v.
Excerpts
Beginning
|| śrīgaṇādhipataye namaḥ ||
śrīmahātripurasuṃdaryā yā yā vidyā[ḥ] sudurllabhāḥ ||
kṛpayā kathitā sarvāḥ śrutāś cādhigatā mayā ||
prāṇanāthādhunā brūhi kavacaṃ maṃtravigrahaṃ ||
trailokyamohanaṃ ceti nāmataḥ kathitā purā || 2 ||
idānīṃ śrotum icchāmi sarvārthaṃ kavacaṃ sphuṭaṃ⟨sphu⟩ ||
śrī ilārovāco(!)
śṛṇu devi pravakṣāmi suṃdariprāṇavallabhe ||
trailokyamohanaṃ nāma mahāvidyaughavigrahaṃ ||
graṃthasvādānavān viṣṇur nijaghāta muhurmuhuḥ ||
sṛṣṭiṃ viṃtanute brahmā yaṃ dhṛtvā paṭhanād yataḥ || 4 || (fol. 1r1–4)
End
kaṃṭhe vā dakṣiṇe vāhau sa kuryād dāsavaj jagat ||
trilokīṃ kṣobhayaty eva trailokyavijayī bhavet |
tadgātraṃ prāpya śastrāṇi brahmāstrādīni pārvati |
mālatīkusumāny eva sukhadāni bhavaṃti hi 1
sparddhāṃ nirdhūya bhavane lakṣmīr vāṇī vaset tataḥ |
idaṃ kavacam ajñātvā jayo japet suṃdarīṃ parāṃ |
na ca la⟨kṣṇ⟩kṣaṃ praja⟪ptā⟩ptāpy tasya vidyā na sidhyati |
sa śastrāghātam āpnoti cirān mṛtyum avāpnuyāt |
idam eva ca paraṃ yasmād bhuktimuktipradāyakaṃ ||
tasmāt sarvaprayatnena paṭhanīyaṃ mumukṣubhih ||
bhūveśmagatrivaliṣoḍaśanāgaśakra
digyugmavasv alakoṇagaviṃdumadhye ||
siṃhāsanoparigatārakapīṭhamadye
protphullapadmanayanāṃ tripurāṃ bhaje ʼhaṃ || 54 || (fol. 2r12–2v2)
Colophon
iti śrīrudrayāmale taṃtre śrīmahātripurasuṃdaryyā trailokyamohanaṃ kavacaṃ saṃpūrṇaṃ || || (fol. 2v2–3)
Microfilm Details
Reel No. A 840/52
Date of Filming
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 07-05-2012
Bibliography